Declension table of ?atīśa

Deva

MasculineSingularDualPlural
Nominativeatīśaḥ atīśau atīśāḥ
Vocativeatīśa atīśau atīśāḥ
Accusativeatīśam atīśau atīśān
Instrumentalatīśena atīśābhyām atīśaiḥ atīśebhiḥ
Dativeatīśāya atīśābhyām atīśebhyaḥ
Ablativeatīśāt atīśābhyām atīśebhyaḥ
Genitiveatīśasya atīśayoḥ atīśānām
Locativeatīśe atīśayoḥ atīśeṣu

Compound atīśa -

Adverb -atīśam -atīśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria