Declension table of ?atīrṇa

Deva

NeuterSingularDualPlural
Nominativeatīrṇam atīrṇe atīrṇāni
Vocativeatīrṇa atīrṇe atīrṇāni
Accusativeatīrṇam atīrṇe atīrṇāni
Instrumentalatīrṇena atīrṇābhyām atīrṇaiḥ
Dativeatīrṇāya atīrṇābhyām atīrṇebhyaḥ
Ablativeatīrṇāt atīrṇābhyām atīrṇebhyaḥ
Genitiveatīrṇasya atīrṇayoḥ atīrṇānām
Locativeatīrṇe atīrṇayoḥ atīrṇeṣu

Compound atīrṇa -

Adverb -atīrṇam -atīrṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria