Declension table of ?atiguptā

Deva

FeminineSingularDualPlural
Nominativeatiguptā atigupte atiguptāḥ
Vocativeatigupte atigupte atiguptāḥ
Accusativeatiguptām atigupte atiguptāḥ
Instrumentalatiguptayā atiguptābhyām atiguptābhiḥ
Dativeatiguptāyai atiguptābhyām atiguptābhyaḥ
Ablativeatiguptāyāḥ atiguptābhyām atiguptābhyaḥ
Genitiveatiguptāyāḥ atiguptayoḥ atiguptānām
Locativeatiguptāyām atiguptayoḥ atiguptāsu

Adverb -atiguptam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria