Declension table of ?atiguṇa

Deva

NeuterSingularDualPlural
Nominativeatiguṇam atiguṇe atiguṇāni
Vocativeatiguṇa atiguṇe atiguṇāni
Accusativeatiguṇam atiguṇe atiguṇāni
Instrumentalatiguṇena atiguṇābhyām atiguṇaiḥ
Dativeatiguṇāya atiguṇābhyām atiguṇebhyaḥ
Ablativeatiguṇāt atiguṇābhyām atiguṇebhyaḥ
Genitiveatiguṇasya atiguṇayoḥ atiguṇānām
Locativeatiguṇe atiguṇayoḥ atiguṇeṣu

Compound atiguṇa -

Adverb -atiguṇam -atiguṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria