Declension table of ?atiguṇa

Deva

MasculineSingularDualPlural
Nominativeatiguṇaḥ atiguṇau atiguṇāḥ
Vocativeatiguṇa atiguṇau atiguṇāḥ
Accusativeatiguṇam atiguṇau atiguṇān
Instrumentalatiguṇena atiguṇābhyām atiguṇaiḥ atiguṇebhiḥ
Dativeatiguṇāya atiguṇābhyām atiguṇebhyaḥ
Ablativeatiguṇāt atiguṇābhyām atiguṇebhyaḥ
Genitiveatiguṇasya atiguṇayoḥ atiguṇānām
Locativeatiguṇe atiguṇayoḥ atiguṇeṣu

Compound atiguṇa -

Adverb -atiguṇam -atiguṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria