Declension table of ?atigarvita

Deva

NeuterSingularDualPlural
Nominativeatigarvitam atigarvite atigarvitāni
Vocativeatigarvita atigarvite atigarvitāni
Accusativeatigarvitam atigarvite atigarvitāni
Instrumentalatigarvitena atigarvitābhyām atigarvitaiḥ
Dativeatigarvitāya atigarvitābhyām atigarvitebhyaḥ
Ablativeatigarvitāt atigarvitābhyām atigarvitebhyaḥ
Genitiveatigarvitasya atigarvitayoḥ atigarvitānām
Locativeatigarvite atigarvitayoḥ atigarviteṣu

Compound atigarvita -

Adverb -atigarvitam -atigarvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria