Declension table of ?atigarīyas

Deva

NeuterSingularDualPlural
Nominativeatigarīyaḥ atigarīyasī atigarīyāṃsi
Vocativeatigarīyaḥ atigarīyasī atigarīyāṃsi
Accusativeatigarīyaḥ atigarīyasī atigarīyāṃsi
Instrumentalatigarīyasā atigarīyobhyām atigarīyobhiḥ
Dativeatigarīyase atigarīyobhyām atigarīyobhyaḥ
Ablativeatigarīyasaḥ atigarīyobhyām atigarīyobhyaḥ
Genitiveatigarīyasaḥ atigarīyasoḥ atigarīyasām
Locativeatigarīyasi atigarīyasoḥ atigarīyaḥsu

Compound atigarīyas -

Adverb -atigarīyas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria