Declension table of ?atigaṇḍa

Deva

NeuterSingularDualPlural
Nominativeatigaṇḍam atigaṇḍe atigaṇḍāni
Vocativeatigaṇḍa atigaṇḍe atigaṇḍāni
Accusativeatigaṇḍam atigaṇḍe atigaṇḍāni
Instrumentalatigaṇḍena atigaṇḍābhyām atigaṇḍaiḥ
Dativeatigaṇḍāya atigaṇḍābhyām atigaṇḍebhyaḥ
Ablativeatigaṇḍāt atigaṇḍābhyām atigaṇḍebhyaḥ
Genitiveatigaṇḍasya atigaṇḍayoḥ atigaṇḍānām
Locativeatigaṇḍe atigaṇḍayoḥ atigaṇḍeṣu

Compound atigaṇḍa -

Adverb -atigaṇḍam -atigaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria