Declension table of ?atidurgata

Deva

MasculineSingularDualPlural
Nominativeatidurgataḥ atidurgatau atidurgatāḥ
Vocativeatidurgata atidurgatau atidurgatāḥ
Accusativeatidurgatam atidurgatau atidurgatān
Instrumentalatidurgatena atidurgatābhyām atidurgataiḥ atidurgatebhiḥ
Dativeatidurgatāya atidurgatābhyām atidurgatebhyaḥ
Ablativeatidurgatāt atidurgatābhyām atidurgatebhyaḥ
Genitiveatidurgatasya atidurgatayoḥ atidurgatānām
Locativeatidurgate atidurgatayoḥ atidurgateṣu

Compound atidurgata -

Adverb -atidurgatam -atidurgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria