Declension table of ?atiduḥsaha

Deva

MasculineSingularDualPlural
Nominativeatiduḥsahaḥ atiduḥsahau atiduḥsahāḥ
Vocativeatiduḥsaha atiduḥsahau atiduḥsahāḥ
Accusativeatiduḥsaham atiduḥsahau atiduḥsahān
Instrumentalatiduḥsahena atiduḥsahābhyām atiduḥsahaiḥ atiduḥsahebhiḥ
Dativeatiduḥsahāya atiduḥsahābhyām atiduḥsahebhyaḥ
Ablativeatiduḥsahāt atiduḥsahābhyām atiduḥsahebhyaḥ
Genitiveatiduḥsahasya atiduḥsahayoḥ atiduḥsahānām
Locativeatiduḥsahe atiduḥsahayoḥ atiduḥsaheṣu

Compound atiduḥsaha -

Adverb -atiduḥsaham -atiduḥsahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria