Declension table of ?atiduḥkhita

Deva

MasculineSingularDualPlural
Nominativeatiduḥkhitaḥ atiduḥkhitau atiduḥkhitāḥ
Vocativeatiduḥkhita atiduḥkhitau atiduḥkhitāḥ
Accusativeatiduḥkhitam atiduḥkhitau atiduḥkhitān
Instrumentalatiduḥkhitena atiduḥkhitābhyām atiduḥkhitaiḥ atiduḥkhitebhiḥ
Dativeatiduḥkhitāya atiduḥkhitābhyām atiduḥkhitebhyaḥ
Ablativeatiduḥkhitāt atiduḥkhitābhyām atiduḥkhitebhyaḥ
Genitiveatiduḥkhitasya atiduḥkhitayoḥ atiduḥkhitānām
Locativeatiduḥkhite atiduḥkhitayoḥ atiduḥkhiteṣu

Compound atiduḥkhita -

Adverb -atiduḥkhitam -atiduḥkhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria