Declension table of ?atidhenu

Deva

MasculineSingularDualPlural
Nominativeatidhenuḥ atidhenū atidhenavaḥ
Vocativeatidheno atidhenū atidhenavaḥ
Accusativeatidhenum atidhenū atidhenūn
Instrumentalatidhenunā atidhenubhyām atidhenubhiḥ
Dativeatidhenave atidhenubhyām atidhenubhyaḥ
Ablativeatidhenoḥ atidhenubhyām atidhenubhyaḥ
Genitiveatidhenoḥ atidhenvoḥ atidhenūnām
Locativeatidhenau atidhenvoḥ atidhenuṣu

Compound atidhenu -

Adverb -atidhenu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria