Declension table of ?atidhṛti

Deva

FeminineSingularDualPlural
Nominativeatidhṛtiḥ atidhṛtī atidhṛtayaḥ
Vocativeatidhṛte atidhṛtī atidhṛtayaḥ
Accusativeatidhṛtim atidhṛtī atidhṛtīḥ
Instrumentalatidhṛtyā atidhṛtibhyām atidhṛtibhiḥ
Dativeatidhṛtyai atidhṛtaye atidhṛtibhyām atidhṛtibhyaḥ
Ablativeatidhṛtyāḥ atidhṛteḥ atidhṛtibhyām atidhṛtibhyaḥ
Genitiveatidhṛtyāḥ atidhṛteḥ atidhṛtyoḥ atidhṛtīnām
Locativeatidhṛtyām atidhṛtau atidhṛtyoḥ atidhṛtiṣu

Compound atidhṛti -

Adverb -atidhṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria