Declension table of ?atidatta

Deva

MasculineSingularDualPlural
Nominativeatidattaḥ atidattau atidattāḥ
Vocativeatidatta atidattau atidattāḥ
Accusativeatidattam atidattau atidattān
Instrumentalatidattena atidattābhyām atidattaiḥ atidattebhiḥ
Dativeatidattāya atidattābhyām atidattebhyaḥ
Ablativeatidattāt atidattābhyām atidattebhyaḥ
Genitiveatidattasya atidattayoḥ atidattānām
Locativeatidatte atidattayoḥ atidatteṣu

Compound atidatta -

Adverb -atidattam -atidattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria