Declension table of ?atidarśinī

Deva

FeminineSingularDualPlural
Nominativeatidarśinī atidarśinyau atidarśinyaḥ
Vocativeatidarśini atidarśinyau atidarśinyaḥ
Accusativeatidarśinīm atidarśinyau atidarśinīḥ
Instrumentalatidarśinyā atidarśinībhyām atidarśinībhiḥ
Dativeatidarśinyai atidarśinībhyām atidarśinībhyaḥ
Ablativeatidarśinyāḥ atidarśinībhyām atidarśinībhyaḥ
Genitiveatidarśinyāḥ atidarśinyoḥ atidarśinīnām
Locativeatidarśinyām atidarśinyoḥ atidarśinīṣu

Compound atidarśini - atidarśinī -

Adverb -atidarśini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria