Declension table of ?atidarśin

Deva

MasculineSingularDualPlural
Nominativeatidarśī atidarśinau atidarśinaḥ
Vocativeatidarśin atidarśinau atidarśinaḥ
Accusativeatidarśinam atidarśinau atidarśinaḥ
Instrumentalatidarśinā atidarśibhyām atidarśibhiḥ
Dativeatidarśine atidarśibhyām atidarśibhyaḥ
Ablativeatidarśinaḥ atidarśibhyām atidarśibhyaḥ
Genitiveatidarśinaḥ atidarśinoḥ atidarśinām
Locativeatidarśini atidarśinoḥ atidarśiṣu

Compound atidarśi -

Adverb -atidarśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria