Declension table of ?atidanturā

Deva

FeminineSingularDualPlural
Nominativeatidanturā atidanture atidanturāḥ
Vocativeatidanture atidanture atidanturāḥ
Accusativeatidanturām atidanture atidanturāḥ
Instrumentalatidanturayā atidanturābhyām atidanturābhiḥ
Dativeatidanturāyai atidanturābhyām atidanturābhyaḥ
Ablativeatidanturāyāḥ atidanturābhyām atidanturābhyaḥ
Genitiveatidanturāyāḥ atidanturayoḥ atidanturāṇām
Locativeatidanturāyām atidanturayoḥ atidanturāsu

Adverb -atidanturam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria