Declension table of ?atidagdhā

Deva

FeminineSingularDualPlural
Nominativeatidagdhā atidagdhe atidagdhāḥ
Vocativeatidagdhe atidagdhe atidagdhāḥ
Accusativeatidagdhām atidagdhe atidagdhāḥ
Instrumentalatidagdhayā atidagdhābhyām atidagdhābhiḥ
Dativeatidagdhāyai atidagdhābhyām atidagdhābhyaḥ
Ablativeatidagdhāyāḥ atidagdhābhyām atidagdhābhyaḥ
Genitiveatidagdhāyāḥ atidagdhayoḥ atidagdhānām
Locativeatidagdhāyām atidagdhayoḥ atidagdhāsu

Adverb -atidagdham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria