Declension table of ?atidātṛ

Deva

MasculineSingularDualPlural
Nominativeatidātā atidātārau atidātāraḥ
Vocativeatidātaḥ atidātārau atidātāraḥ
Accusativeatidātāram atidātārau atidātṝn
Instrumentalatidātrā atidātṛbhyām atidātṛbhiḥ
Dativeatidātre atidātṛbhyām atidātṛbhyaḥ
Ablativeatidātuḥ atidātṛbhyām atidātṛbhyaḥ
Genitiveatidātuḥ atidātroḥ atidātṝṇām
Locativeatidātari atidātroḥ atidātṛṣu

Compound atidātṛ -

Adverb -atidātṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria