Declension table of ?atidāruṇa

Deva

MasculineSingularDualPlural
Nominativeatidāruṇaḥ atidāruṇau atidāruṇāḥ
Vocativeatidāruṇa atidāruṇau atidāruṇāḥ
Accusativeatidāruṇam atidāruṇau atidāruṇān
Instrumentalatidāruṇena atidāruṇābhyām atidāruṇaiḥ atidāruṇebhiḥ
Dativeatidāruṇāya atidāruṇābhyām atidāruṇebhyaḥ
Ablativeatidāruṇāt atidāruṇābhyām atidāruṇebhyaḥ
Genitiveatidāruṇasya atidāruṇayoḥ atidāruṇānām
Locativeatidāruṇe atidāruṇayoḥ atidāruṇeṣu

Compound atidāruṇa -

Adverb -atidāruṇam -atidāruṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria