Declension table of ?aticāpalya

Deva

NeuterSingularDualPlural
Nominativeaticāpalyam aticāpalye aticāpalyāni
Vocativeaticāpalya aticāpalye aticāpalyāni
Accusativeaticāpalyam aticāpalye aticāpalyāni
Instrumentalaticāpalyena aticāpalyābhyām aticāpalyaiḥ
Dativeaticāpalyāya aticāpalyābhyām aticāpalyebhyaḥ
Ablativeaticāpalyāt aticāpalyābhyām aticāpalyebhyaḥ
Genitiveaticāpalyasya aticāpalyayoḥ aticāpalyānām
Locativeaticāpalye aticāpalyayoḥ aticāpalyeṣu

Compound aticāpalya -

Adverb -aticāpalyam -aticāpalyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria