Declension table of ?aticaṇḍā

Deva

FeminineSingularDualPlural
Nominativeaticaṇḍā aticaṇḍe aticaṇḍāḥ
Vocativeaticaṇḍe aticaṇḍe aticaṇḍāḥ
Accusativeaticaṇḍām aticaṇḍe aticaṇḍāḥ
Instrumentalaticaṇḍayā aticaṇḍābhyām aticaṇḍābhiḥ
Dativeaticaṇḍāyai aticaṇḍābhyām aticaṇḍābhyaḥ
Ablativeaticaṇḍāyāḥ aticaṇḍābhyām aticaṇḍābhyaḥ
Genitiveaticaṇḍāyāḥ aticaṇḍayoḥ aticaṇḍānām
Locativeaticaṇḍāyām aticaṇḍayoḥ aticaṇḍāsu

Adverb -aticaṇḍam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria