Declension table of ?atibībhatsā

Deva

FeminineSingularDualPlural
Nominativeatibībhatsā atibībhatse atibībhatsāḥ
Vocativeatibībhatse atibībhatse atibībhatsāḥ
Accusativeatibībhatsām atibībhatse atibībhatsāḥ
Instrumentalatibībhatsayā atibībhatsābhyām atibībhatsābhiḥ
Dativeatibībhatsāyai atibībhatsābhyām atibībhatsābhyaḥ
Ablativeatibībhatsāyāḥ atibībhatsābhyām atibībhatsābhyaḥ
Genitiveatibībhatsāyāḥ atibībhatsayoḥ atibībhatsānām
Locativeatibībhatsāyām atibībhatsayoḥ atibībhatsāsu

Adverb -atibībhatsam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria