Declension table of ?atibībhatsa

Deva

MasculineSingularDualPlural
Nominativeatibībhatsaḥ atibībhatsau atibībhatsāḥ
Vocativeatibībhatsa atibībhatsau atibībhatsāḥ
Accusativeatibībhatsam atibībhatsau atibībhatsān
Instrumentalatibībhatsena atibībhatsābhyām atibībhatsaiḥ atibībhatsebhiḥ
Dativeatibībhatsāya atibībhatsābhyām atibībhatsebhyaḥ
Ablativeatibībhatsāt atibībhatsābhyām atibībhatsebhyaḥ
Genitiveatibībhatsasya atibībhatsayoḥ atibībhatsānām
Locativeatibībhatse atibībhatsayoḥ atibībhatseṣu

Compound atibībhatsa -

Adverb -atibībhatsam -atibībhatsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria