Declension table of ?atibhīṣaṇa

Deva

NeuterSingularDualPlural
Nominativeatibhīṣaṇam atibhīṣaṇe atibhīṣaṇāni
Vocativeatibhīṣaṇa atibhīṣaṇe atibhīṣaṇāni
Accusativeatibhīṣaṇam atibhīṣaṇe atibhīṣaṇāni
Instrumentalatibhīṣaṇena atibhīṣaṇābhyām atibhīṣaṇaiḥ
Dativeatibhīṣaṇāya atibhīṣaṇābhyām atibhīṣaṇebhyaḥ
Ablativeatibhīṣaṇāt atibhīṣaṇābhyām atibhīṣaṇebhyaḥ
Genitiveatibhīṣaṇasya atibhīṣaṇayoḥ atibhīṣaṇānām
Locativeatibhīṣaṇe atibhīṣaṇayoḥ atibhīṣaṇeṣu

Compound atibhīṣaṇa -

Adverb -atibhīṣaṇam -atibhīṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria