Declension table of ?atibhārabhūta

Deva

MasculineSingularDualPlural
Nominativeatibhārabhūtaḥ atibhārabhūtau atibhārabhūtāḥ
Vocativeatibhārabhūta atibhārabhūtau atibhārabhūtāḥ
Accusativeatibhārabhūtam atibhārabhūtau atibhārabhūtān
Instrumentalatibhārabhūtena atibhārabhūtābhyām atibhārabhūtaiḥ atibhārabhūtebhiḥ
Dativeatibhārabhūtāya atibhārabhūtābhyām atibhārabhūtebhyaḥ
Ablativeatibhārabhūtāt atibhārabhūtābhyām atibhārabhūtebhyaḥ
Genitiveatibhārabhūtasya atibhārabhūtayoḥ atibhārabhūtānām
Locativeatibhārabhūte atibhārabhūtayoḥ atibhārabhūteṣu

Compound atibhārabhūta -

Adverb -atibhārabhūtam -atibhārabhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria