Declension table of ?atiṣkadvan

Deva

NeuterSingularDualPlural
Nominativeatiṣkadva atiṣkadvnī atiṣkadvanī atiṣkadvāni
Vocativeatiṣkadvan atiṣkadva atiṣkadvnī atiṣkadvanī atiṣkadvāni
Accusativeatiṣkadva atiṣkadvnī atiṣkadvanī atiṣkadvāni
Instrumentalatiṣkadvanā atiṣkadvabhyām atiṣkadvabhiḥ
Dativeatiṣkadvane atiṣkadvabhyām atiṣkadvabhyaḥ
Ablativeatiṣkadvanaḥ atiṣkadvabhyām atiṣkadvabhyaḥ
Genitiveatiṣkadvanaḥ atiṣkadvanoḥ atiṣkadvanām
Locativeatiṣkadvani atiṣkadvanoḥ atiṣkadvasu

Compound atiṣkadva -

Adverb -atiṣkadva -atiṣkadvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria