Declension table of ?atiṣakta

Deva

NeuterSingularDualPlural
Nominativeatiṣaktam atiṣakte atiṣaktāni
Vocativeatiṣakta atiṣakte atiṣaktāni
Accusativeatiṣaktam atiṣakte atiṣaktāni
Instrumentalatiṣaktena atiṣaktābhyām atiṣaktaiḥ
Dativeatiṣaktāya atiṣaktābhyām atiṣaktebhyaḥ
Ablativeatiṣaktāt atiṣaktābhyām atiṣaktebhyaḥ
Genitiveatiṣaktasya atiṣaktayoḥ atiṣaktānām
Locativeatiṣakte atiṣaktayoḥ atiṣakteṣu

Compound atiṣakta -

Adverb -atiṣaktam -atiṣaktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria