Declension table of ?atharvabhūta

Deva

MasculineSingularDualPlural
Nominativeatharvabhūtaḥ atharvabhūtau atharvabhūtāḥ
Vocativeatharvabhūta atharvabhūtau atharvabhūtāḥ
Accusativeatharvabhūtam atharvabhūtau atharvabhūtān
Instrumentalatharvabhūtena atharvabhūtābhyām atharvabhūtaiḥ atharvabhūtebhiḥ
Dativeatharvabhūtāya atharvabhūtābhyām atharvabhūtebhyaḥ
Ablativeatharvabhūtāt atharvabhūtābhyām atharvabhūtebhyaḥ
Genitiveatharvabhūtasya atharvabhūtayoḥ atharvabhūtānām
Locativeatharvabhūte atharvabhūtayoḥ atharvabhūteṣu

Compound atharvabhūta -

Adverb -atharvabhūtam -atharvabhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria