Declension table of ?atharvāṅgiras

Deva

MasculineSingularDualPlural
Nominativeatharvāṅgirāḥ atharvāṅgirasau atharvāṅgirasaḥ
Vocativeatharvāṅgiraḥ atharvāṅgirasau atharvāṅgirasaḥ
Accusativeatharvāṅgirasam atharvāṅgirasau atharvāṅgirasaḥ
Instrumentalatharvāṅgirasā atharvāṅgirobhyām atharvāṅgirobhiḥ
Dativeatharvāṅgirase atharvāṅgirobhyām atharvāṅgirobhyaḥ
Ablativeatharvāṅgirasaḥ atharvāṅgirobhyām atharvāṅgirobhyaḥ
Genitiveatharvāṅgirasaḥ atharvāṅgirasoḥ atharvāṅgirasām
Locativeatharvāṅgirasi atharvāṅgirasoḥ atharvāṅgiraḥsu

Compound atharvāṅgiras -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria