Declension table of ?atharvāṇavid

Deva

MasculineSingularDualPlural
Nominativeatharvāṇavit atharvāṇavidau atharvāṇavidaḥ
Vocativeatharvāṇavit atharvāṇavidau atharvāṇavidaḥ
Accusativeatharvāṇavidam atharvāṇavidau atharvāṇavidaḥ
Instrumentalatharvāṇavidā atharvāṇavidbhyām atharvāṇavidbhiḥ
Dativeatharvāṇavide atharvāṇavidbhyām atharvāṇavidbhyaḥ
Ablativeatharvāṇavidaḥ atharvāṇavidbhyām atharvāṇavidbhyaḥ
Genitiveatharvāṇavidaḥ atharvāṇavidoḥ atharvāṇavidām
Locativeatharvāṇavidi atharvāṇavidoḥ atharvāṇavitsu

Compound atharvāṇavit -

Adverb -atharvāṇavit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria