Declension table of ?atattvārthavat

Deva

MasculineSingularDualPlural
Nominativeatattvārthavān atattvārthavantau atattvārthavantaḥ
Vocativeatattvārthavan atattvārthavantau atattvārthavantaḥ
Accusativeatattvārthavantam atattvārthavantau atattvārthavataḥ
Instrumentalatattvārthavatā atattvārthavadbhyām atattvārthavadbhiḥ
Dativeatattvārthavate atattvārthavadbhyām atattvārthavadbhyaḥ
Ablativeatattvārthavataḥ atattvārthavadbhyām atattvārthavadbhyaḥ
Genitiveatattvārthavataḥ atattvārthavatoḥ atattvārthavatām
Locativeatattvārthavati atattvārthavatoḥ atattvārthavatsu

Compound atattvārthavat -

Adverb -atattvārthavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria