Declension table of ?atasthāna

Deva

MasculineSingularDualPlural
Nominativeatasthānaḥ atasthānau atasthānāḥ
Vocativeatasthāna atasthānau atasthānāḥ
Accusativeatasthānam atasthānau atasthānān
Instrumentalatasthānena atasthānābhyām atasthānaiḥ atasthānebhiḥ
Dativeatasthānāya atasthānābhyām atasthānebhyaḥ
Ablativeatasthānāt atasthānābhyām atasthānebhyaḥ
Genitiveatasthānasya atasthānayoḥ atasthānānām
Locativeatasthāne atasthānayoḥ atasthāneṣu

Compound atasthāna -

Adverb -atasthānam -atasthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria