Declension table of ?ataritra

Deva

NeuterSingularDualPlural
Nominativeataritram ataritre ataritrāṇi
Vocativeataritra ataritre ataritrāṇi
Accusativeataritram ataritre ataritrāṇi
Instrumentalataritreṇa ataritrābhyām ataritraiḥ
Dativeataritrāya ataritrābhyām ataritrebhyaḥ
Ablativeataritrāt ataritrābhyām ataritrebhyaḥ
Genitiveataritrasya ataritrayoḥ ataritrāṇām
Locativeataritre ataritrayoḥ ataritreṣu

Compound ataritra -

Adverb -ataritram -ataritrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria