Declension table of ?atandriṇī

Deva

FeminineSingularDualPlural
Nominativeatandriṇī atandriṇyau atandriṇyaḥ
Vocativeatandriṇi atandriṇyau atandriṇyaḥ
Accusativeatandriṇīm atandriṇyau atandriṇīḥ
Instrumentalatandriṇyā atandriṇībhyām atandriṇībhiḥ
Dativeatandriṇyai atandriṇībhyām atandriṇībhyaḥ
Ablativeatandriṇyāḥ atandriṇībhyām atandriṇībhyaḥ
Genitiveatandriṇyāḥ atandriṇyoḥ atandriṇīnām
Locativeatandriṇyām atandriṇyoḥ atandriṇīṣu

Compound atandriṇi - atandriṇī -

Adverb -atandriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria