Declension table of ?atṛpa

Deva

MasculineSingularDualPlural
Nominativeatṛpaḥ atṛpau atṛpāḥ
Vocativeatṛpa atṛpau atṛpāḥ
Accusativeatṛpam atṛpau atṛpān
Instrumentalatṛpeṇa atṛpābhyām atṛpaiḥ atṛpebhiḥ
Dativeatṛpāya atṛpābhyām atṛpebhyaḥ
Ablativeatṛpāt atṛpābhyām atṛpebhyaḥ
Genitiveatṛpasya atṛpayoḥ atṛpāṇām
Locativeatṛpe atṛpayoḥ atṛpeṣu

Compound atṛpa -

Adverb -atṛpam -atṛpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria