Declension table of ?atṛpṇuvat

Deva

MasculineSingularDualPlural
Nominativeatṛpṇuvān atṛpṇuvantau atṛpṇuvantaḥ
Vocativeatṛpṇuvan atṛpṇuvantau atṛpṇuvantaḥ
Accusativeatṛpṇuvantam atṛpṇuvantau atṛpṇuvataḥ
Instrumentalatṛpṇuvatā atṛpṇuvadbhyām atṛpṇuvadbhiḥ
Dativeatṛpṇuvate atṛpṇuvadbhyām atṛpṇuvadbhyaḥ
Ablativeatṛpṇuvataḥ atṛpṇuvadbhyām atṛpṇuvadbhyaḥ
Genitiveatṛpṇuvataḥ atṛpṇuvatoḥ atṛpṇuvatām
Locativeatṛpṇuvati atṛpṇuvatoḥ atṛpṇuvatsu

Compound atṛpṇuvat -

Adverb -atṛpṇuvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria