Declension table of ?atṛdilā

Deva

FeminineSingularDualPlural
Nominativeatṛdilā atṛdile atṛdilāḥ
Vocativeatṛdile atṛdile atṛdilāḥ
Accusativeatṛdilām atṛdile atṛdilāḥ
Instrumentalatṛdilayā atṛdilābhyām atṛdilābhiḥ
Dativeatṛdilāyai atṛdilābhyām atṛdilābhyaḥ
Ablativeatṛdilāyāḥ atṛdilābhyām atṛdilābhyaḥ
Genitiveatṛdilāyāḥ atṛdilayoḥ atṛdilānām
Locativeatṛdilāyām atṛdilayoḥ atṛdilāsu

Adverb -atṛdilam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria