Declension table of ?atṛṣya

Deva

NeuterSingularDualPlural
Nominativeatṛṣyam atṛṣye atṛṣyāṇi
Vocativeatṛṣya atṛṣye atṛṣyāṇi
Accusativeatṛṣyam atṛṣye atṛṣyāṇi
Instrumentalatṛṣyeṇa atṛṣyābhyām atṛṣyaiḥ
Dativeatṛṣyāya atṛṣyābhyām atṛṣyebhyaḥ
Ablativeatṛṣyāt atṛṣyābhyām atṛṣyebhyaḥ
Genitiveatṛṣyasya atṛṣyayoḥ atṛṣyāṇām
Locativeatṛṣye atṛṣyayoḥ atṛṣyeṣu

Compound atṛṣya -

Adverb -atṛṣyam -atṛṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria