Declension table of ?asyudyata

Deva

NeuterSingularDualPlural
Nominativeasyudyatam asyudyate asyudyatāni
Vocativeasyudyata asyudyate asyudyatāni
Accusativeasyudyatam asyudyate asyudyatāni
Instrumentalasyudyatena asyudyatābhyām asyudyataiḥ
Dativeasyudyatāya asyudyatābhyām asyudyatebhyaḥ
Ablativeasyudyatāt asyudyatābhyām asyudyatebhyaḥ
Genitiveasyudyatasya asyudyatayoḥ asyudyatānām
Locativeasyudyate asyudyatayoḥ asyudyateṣu

Compound asyudyata -

Adverb -asyudyatam -asyudyatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria