Declension table of ?asvīkṛta

Deva

MasculineSingularDualPlural
Nominativeasvīkṛtaḥ asvīkṛtau asvīkṛtāḥ
Vocativeasvīkṛta asvīkṛtau asvīkṛtāḥ
Accusativeasvīkṛtam asvīkṛtau asvīkṛtān
Instrumentalasvīkṛtena asvīkṛtābhyām asvīkṛtaiḥ asvīkṛtebhiḥ
Dativeasvīkṛtāya asvīkṛtābhyām asvīkṛtebhyaḥ
Ablativeasvīkṛtāt asvīkṛtābhyām asvīkṛtebhyaḥ
Genitiveasvīkṛtasya asvīkṛtayoḥ asvīkṛtānām
Locativeasvīkṛte asvīkṛtayoḥ asvīkṛteṣu

Compound asvīkṛta -

Adverb -asvīkṛtam -asvīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria