Declension table of ?asvatva

Deva

NeuterSingularDualPlural
Nominativeasvatvam asvatve asvatvāni
Vocativeasvatva asvatve asvatvāni
Accusativeasvatvam asvatve asvatvāni
Instrumentalasvatvena asvatvābhyām asvatvaiḥ
Dativeasvatvāya asvatvābhyām asvatvebhyaḥ
Ablativeasvatvāt asvatvābhyām asvatvebhyaḥ
Genitiveasvatvasya asvatvayoḥ asvatvānām
Locativeasvatve asvatvayoḥ asvatveṣu

Compound asvatva -

Adverb -asvatvam -asvatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria