Declension table of ?asvasthāna

Deva

MasculineSingularDualPlural
Nominativeasvasthānaḥ asvasthānau asvasthānāḥ
Vocativeasvasthāna asvasthānau asvasthānāḥ
Accusativeasvasthānam asvasthānau asvasthānān
Instrumentalasvasthānena asvasthānābhyām asvasthānaiḥ asvasthānebhiḥ
Dativeasvasthānāya asvasthānābhyām asvasthānebhyaḥ
Ablativeasvasthānāt asvasthānābhyām asvasthānebhyaḥ
Genitiveasvasthānasya asvasthānayoḥ asvasthānānām
Locativeasvasthāne asvasthānayoḥ asvasthāneṣu

Compound asvasthāna -

Adverb -asvasthānam -asvasthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria