Declension table of ?asvarūpa

Deva

NeuterSingularDualPlural
Nominativeasvarūpam asvarūpe asvarūpāṇi
Vocativeasvarūpa asvarūpe asvarūpāṇi
Accusativeasvarūpam asvarūpe asvarūpāṇi
Instrumentalasvarūpeṇa asvarūpābhyām asvarūpaiḥ
Dativeasvarūpāya asvarūpābhyām asvarūpebhyaḥ
Ablativeasvarūpāt asvarūpābhyām asvarūpebhyaḥ
Genitiveasvarūpasya asvarūpayoḥ asvarūpāṇām
Locativeasvarūpe asvarūpayoḥ asvarūpeṣu

Compound asvarūpa -

Adverb -asvarūpam -asvarūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria