Declension table of ?asvajāti

Deva

NeuterSingularDualPlural
Nominativeasvajāti asvajātinī asvajātīni
Vocativeasvajāti asvajātinī asvajātīni
Accusativeasvajāti asvajātinī asvajātīni
Instrumentalasvajātinā asvajātibhyām asvajātibhiḥ
Dativeasvajātine asvajātibhyām asvajātibhyaḥ
Ablativeasvajātinaḥ asvajātibhyām asvajātibhyaḥ
Genitiveasvajātinaḥ asvajātinoḥ asvajātīnām
Locativeasvajātini asvajātinoḥ asvajātiṣu

Compound asvajāti -

Adverb -asvajāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria