Declension table of ?asvagatā

Deva

FeminineSingularDualPlural
Nominativeasvagatā asvagate asvagatāḥ
Vocativeasvagate asvagate asvagatāḥ
Accusativeasvagatām asvagate asvagatāḥ
Instrumentalasvagatayā asvagatābhyām asvagatābhiḥ
Dativeasvagatāyai asvagatābhyām asvagatābhyaḥ
Ablativeasvagatāyāḥ asvagatābhyām asvagatābhyaḥ
Genitiveasvagatāyāḥ asvagatayoḥ asvagatānām
Locativeasvagatāyām asvagatayoḥ asvagatāsu

Adverb -asvagatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria