Declension table of ?asvacchanda

Deva

MasculineSingularDualPlural
Nominativeasvacchandaḥ asvacchandau asvacchandāḥ
Vocativeasvacchanda asvacchandau asvacchandāḥ
Accusativeasvacchandam asvacchandau asvacchandān
Instrumentalasvacchandena asvacchandābhyām asvacchandaiḥ asvacchandebhiḥ
Dativeasvacchandāya asvacchandābhyām asvacchandebhyaḥ
Ablativeasvacchandāt asvacchandābhyām asvacchandebhyaḥ
Genitiveasvacchandasya asvacchandayoḥ asvacchandānām
Locativeasvacchande asvacchandayoḥ asvacchandeṣu

Compound asvacchanda -

Adverb -asvacchandam -asvacchandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria