Declension table of ?asvādhyāya

Deva

NeuterSingularDualPlural
Nominativeasvādhyāyam asvādhyāye asvādhyāyāni
Vocativeasvādhyāya asvādhyāye asvādhyāyāni
Accusativeasvādhyāyam asvādhyāye asvādhyāyāni
Instrumentalasvādhyāyena asvādhyāyābhyām asvādhyāyaiḥ
Dativeasvādhyāyāya asvādhyāyābhyām asvādhyāyebhyaḥ
Ablativeasvādhyāyāt asvādhyāyābhyām asvādhyāyebhyaḥ
Genitiveasvādhyāyasya asvādhyāyayoḥ asvādhyāyānām
Locativeasvādhyāye asvādhyāyayoḥ asvādhyāyeṣu

Compound asvādhyāya -

Adverb -asvādhyāyam -asvādhyāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria