Declension table of ?astyāna

Deva

NeuterSingularDualPlural
Nominativeastyānam astyāne astyānāni
Vocativeastyāna astyāne astyānāni
Accusativeastyānam astyāne astyānāni
Instrumentalastyānena astyānābhyām astyānaiḥ
Dativeastyānāya astyānābhyām astyānebhyaḥ
Ablativeastyānāt astyānābhyām astyānebhyaḥ
Genitiveastyānasya astyānayoḥ astyānānām
Locativeastyāne astyānayoḥ astyāneṣu

Compound astyāna -

Adverb -astyānam -astyānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria