Declension table of ?astuta

Deva

MasculineSingularDualPlural
Nominativeastutaḥ astutau astutāḥ
Vocativeastuta astutau astutāḥ
Accusativeastutam astutau astutān
Instrumentalastutena astutābhyām astutaiḥ astutebhiḥ
Dativeastutāya astutābhyām astutebhyaḥ
Ablativeastutāt astutābhyām astutebhyaḥ
Genitiveastutasya astutayoḥ astutānām
Locativeastute astutayoḥ astuteṣu

Compound astuta -

Adverb -astutam -astutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria